| Singular | Dual | Plural |
Nominative |
अलर्षिरातिः
alarṣirātiḥ
|
अलर्षिराती
alarṣirātī
|
अलर्षिरातयः
alarṣirātayaḥ
|
Vocative |
अलर्षिराते
alarṣirāte
|
अलर्षिराती
alarṣirātī
|
अलर्षिरातयः
alarṣirātayaḥ
|
Accusative |
अलर्षिरातिम्
alarṣirātim
|
अलर्षिराती
alarṣirātī
|
अलर्षिरातीन्
alarṣirātīn
|
Instrumental |
अलर्षिरातिना
alarṣirātinā
|
अलर्षिरातिभ्याम्
alarṣirātibhyām
|
अलर्षिरातिभिः
alarṣirātibhiḥ
|
Dative |
अलर्षिरातये
alarṣirātaye
|
अलर्षिरातिभ्याम्
alarṣirātibhyām
|
अलर्षिरातिभ्यः
alarṣirātibhyaḥ
|
Ablative |
अलर्षिरातेः
alarṣirāteḥ
|
अलर्षिरातिभ्याम्
alarṣirātibhyām
|
अलर्षिरातिभ्यः
alarṣirātibhyaḥ
|
Genitive |
अलर्षिरातेः
alarṣirāteḥ
|
अलर्षिरात्योः
alarṣirātyoḥ
|
अलर्षिरातीनाम्
alarṣirātīnām
|
Locative |
अलर्षिरातौ
alarṣirātau
|
अलर्षिरात्योः
alarṣirātyoḥ
|
अलर्षिरातिषु
alarṣirātiṣu
|