Sanskrit tools

Sanskrit declension


Declension of अललाभवत् alalābhavat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative अललाभवत् alalābhavat
अललाभवती alalābhavatī
अललाभवन्ति alalābhavanti
Vocative अललाभवत् alalābhavat
अललाभवती alalābhavatī
अललाभवन्ति alalābhavanti
Accusative अललाभवत् alalābhavat
अललाभवती alalābhavatī
अललाभवन्ति alalābhavanti
Instrumental अललाभवता alalābhavatā
अललाभवद्भ्याम् alalābhavadbhyām
अललाभवद्भिः alalābhavadbhiḥ
Dative अललाभवते alalābhavate
अललाभवद्भ्याम् alalābhavadbhyām
अललाभवद्भ्यः alalābhavadbhyaḥ
Ablative अललाभवतः alalābhavataḥ
अललाभवद्भ्याम् alalābhavadbhyām
अललाभवद्भ्यः alalābhavadbhyaḥ
Genitive अललाभवतः alalābhavataḥ
अललाभवतोः alalābhavatoḥ
अललाभवताम् alalābhavatām
Locative अललाभवति alalābhavati
अललाभवतोः alalābhavatoḥ
अललाभवत्सु alalābhavatsu