Singular | Dual | Plural | |
Nominative |
अलवणः
alavaṇaḥ |
अलवणौ
alavaṇau |
अलवणाः
alavaṇāḥ |
Vocative |
अलवण
alavaṇa |
अलवणौ
alavaṇau |
अलवणाः
alavaṇāḥ |
Accusative |
अलवणम्
alavaṇam |
अलवणौ
alavaṇau |
अलवणान्
alavaṇān |
Instrumental |
अलवणेन
alavaṇena |
अलवणाभ्याम्
alavaṇābhyām |
अलवणैः
alavaṇaiḥ |
Dative |
अलवणाय
alavaṇāya |
अलवणाभ्याम्
alavaṇābhyām |
अलवणेभ्यः
alavaṇebhyaḥ |
Ablative |
अलवणात्
alavaṇāt |
अलवणाभ्याम्
alavaṇābhyām |
अलवणेभ्यः
alavaṇebhyaḥ |
Genitive |
अलवणस्य
alavaṇasya |
अलवणयोः
alavaṇayoḥ |
अलवणानाम्
alavaṇānām |
Locative |
अलवणे
alavaṇe |
अलवणयोः
alavaṇayoḥ |
अलवणेषु
alavaṇeṣu |