Sanskrit tools

Sanskrit declension


Declension of अलवालक alavālaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलवालकः alavālakaḥ
अलवालकौ alavālakau
अलवालकाः alavālakāḥ
Vocative अलवालक alavālaka
अलवालकौ alavālakau
अलवालकाः alavālakāḥ
Accusative अलवालकम् alavālakam
अलवालकौ alavālakau
अलवालकान् alavālakān
Instrumental अलवालकेन alavālakena
अलवालकाभ्याम् alavālakābhyām
अलवालकैः alavālakaiḥ
Dative अलवालकाय alavālakāya
अलवालकाभ्याम् alavālakābhyām
अलवालकेभ्यः alavālakebhyaḥ
Ablative अलवालकात् alavālakāt
अलवालकाभ्याम् alavālakābhyām
अलवालकेभ्यः alavālakebhyaḥ
Genitive अलवालकस्य alavālakasya
अलवालकयोः alavālakayoḥ
अलवालकानाम् alavālakānām
Locative अलवालके alavālake
अलवालकयोः alavālakayoḥ
अलवालकेषु alavālakeṣu