Sanskrit tools

Sanskrit declension


Declension of अंशस्वर aṁśasvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अंशस्वरः aṁśasvaraḥ
अंशस्वरौ aṁśasvarau
अंशस्वराः aṁśasvarāḥ
Vocative अंशस्वर aṁśasvara
अंशस्वरौ aṁśasvarau
अंशस्वराः aṁśasvarāḥ
Accusative अंशस्वरम् aṁśasvaram
अंशस्वरौ aṁśasvarau
अंशस्वरान् aṁśasvarān
Instrumental अंशस्वरेण aṁśasvareṇa
अंशस्वराभ्याम् aṁśasvarābhyām
अंशस्वरैः aṁśasvaraiḥ
Dative अंशस्वराय aṁśasvarāya
अंशस्वराभ्याम् aṁśasvarābhyām
अंशस्वरेभ्यः aṁśasvarebhyaḥ
Ablative अंशस्वरात् aṁśasvarāt
अंशस्वराभ्याम् aṁśasvarābhyām
अंशस्वरेभ्यः aṁśasvarebhyaḥ
Genitive अंशस्वरस्य aṁśasvarasya
अंशस्वरयोः aṁśasvarayoḥ
अंशस्वराणाम् aṁśasvarāṇām
Locative अंशस्वरे aṁśasvare
अंशस्वरयोः aṁśasvarayoḥ
अंशस्वरेषु aṁśasvareṣu