Sanskrit tools

Sanskrit declension


Declension of अलसता alasatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलसता alasatā
अलसते alasate
अलसताः alasatāḥ
Vocative अलसते alasate
अलसते alasate
अलसताः alasatāḥ
Accusative अलसताम् alasatām
अलसते alasate
अलसताः alasatāḥ
Instrumental अलसतया alasatayā
अलसताभ्याम् alasatābhyām
अलसताभिः alasatābhiḥ
Dative अलसतायै alasatāyai
अलसताभ्याम् alasatābhyām
अलसताभ्यः alasatābhyaḥ
Ablative अलसतायाः alasatāyāḥ
अलसताभ्याम् alasatābhyām
अलसताभ्यः alasatābhyaḥ
Genitive अलसतायाः alasatāyāḥ
अलसतयोः alasatayoḥ
अलसतानाम् alasatānām
Locative अलसतायाम् alasatāyām
अलसतयोः alasatayoḥ
अलसतासु alasatāsu