Sanskrit tools

Sanskrit declension


Declension of अलसत्व alasatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलसत्वम् alasatvam
अलसत्वे alasatve
अलसत्वानि alasatvāni
Vocative अलसत्व alasatva
अलसत्वे alasatve
अलसत्वानि alasatvāni
Accusative अलसत्वम् alasatvam
अलसत्वे alasatve
अलसत्वानि alasatvāni
Instrumental अलसत्वेन alasatvena
अलसत्वाभ्याम् alasatvābhyām
अलसत्वैः alasatvaiḥ
Dative अलसत्वाय alasatvāya
अलसत्वाभ्याम् alasatvābhyām
अलसत्वेभ्यः alasatvebhyaḥ
Ablative अलसत्वात् alasatvāt
अलसत्वाभ्याम् alasatvābhyām
अलसत्वेभ्यः alasatvebhyaḥ
Genitive अलसत्वस्य alasatvasya
अलसत्वयोः alasatvayoḥ
अलसत्वानाम् alasatvānām
Locative अलसत्वे alasatve
अलसत्वयोः alasatvayoḥ
अलसत्वेषु alasatveṣu