Sanskrit tools

Sanskrit declension


Declension of अलसेक्षणा alasekṣaṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलसेक्षणा alasekṣaṇā
अलसेक्षणे alasekṣaṇe
अलसेक्षणाः alasekṣaṇāḥ
Vocative अलसेक्षणे alasekṣaṇe
अलसेक्षणे alasekṣaṇe
अलसेक्षणाः alasekṣaṇāḥ
Accusative अलसेक्षणाम् alasekṣaṇām
अलसेक्षणे alasekṣaṇe
अलसेक्षणाः alasekṣaṇāḥ
Instrumental अलसेक्षणया alasekṣaṇayā
अलसेक्षणाभ्याम् alasekṣaṇābhyām
अलसेक्षणाभिः alasekṣaṇābhiḥ
Dative अलसेक्षणायै alasekṣaṇāyai
अलसेक्षणाभ्याम् alasekṣaṇābhyām
अलसेक्षणाभ्यः alasekṣaṇābhyaḥ
Ablative अलसेक्षणायाः alasekṣaṇāyāḥ
अलसेक्षणाभ्याम् alasekṣaṇābhyām
अलसेक्षणाभ्यः alasekṣaṇābhyaḥ
Genitive अलसेक्षणायाः alasekṣaṇāyāḥ
अलसेक्षणयोः alasekṣaṇayoḥ
अलसेक्षणानाम् alasekṣaṇānām
Locative अलसेक्षणायाम् alasekṣaṇāyām
अलसेक्षणयोः alasekṣaṇayoḥ
अलसेक्षणासु alasekṣaṇāsu