Sanskrit tools

Sanskrit declension


Declension of अलाक alāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलाकः alākaḥ
अलाकौ alākau
अलाकाः alākāḥ
Vocative अलाक alāka
अलाकौ alākau
अलाकाः alākāḥ
Accusative अलाकम् alākam
अलाकौ alākau
अलाकान् alākān
Instrumental अलाकेन alākena
अलाकाभ्याम् alākābhyām
अलाकैः alākaiḥ
Dative अलाकाय alākāya
अलाकाभ्याम् alākābhyām
अलाकेभ्यः alākebhyaḥ
Ablative अलाकात् alākāt
अलाकाभ्याम् alākābhyām
अलाकेभ्यः alākebhyaḥ
Genitive अलाकस्य alākasya
अलाकयोः alākayoḥ
अलाकानाम् alākānām
Locative अलाके alāke
अलाकयोः alākayoḥ
अलाकेषु alākeṣu