| Singular | Dual | Plural |
Nominative |
अलाञ्छना
alāñchanā
|
अलाञ्छने
alāñchane
|
अलाञ्छनाः
alāñchanāḥ
|
Vocative |
अलाञ्छने
alāñchane
|
अलाञ्छने
alāñchane
|
अलाञ्छनाः
alāñchanāḥ
|
Accusative |
अलाञ्छनाम्
alāñchanām
|
अलाञ्छने
alāñchane
|
अलाञ्छनाः
alāñchanāḥ
|
Instrumental |
अलाञ्छनया
alāñchanayā
|
अलाञ्छनाभ्याम्
alāñchanābhyām
|
अलाञ्छनाभिः
alāñchanābhiḥ
|
Dative |
अलाञ्छनायै
alāñchanāyai
|
अलाञ्छनाभ्याम्
alāñchanābhyām
|
अलाञ्छनाभ्यः
alāñchanābhyaḥ
|
Ablative |
अलाञ्छनायाः
alāñchanāyāḥ
|
अलाञ्छनाभ्याम्
alāñchanābhyām
|
अलाञ्छनाभ्यः
alāñchanābhyaḥ
|
Genitive |
अलाञ्छनायाः
alāñchanāyāḥ
|
अलाञ्छनयोः
alāñchanayoḥ
|
अलाञ्छनानाम्
alāñchanānām
|
Locative |
अलाञ्छनायाम्
alāñchanāyām
|
अलाञ्छनयोः
alāñchanayoḥ
|
अलाञ्छनासु
alāñchanāsu
|