Sanskrit tools

Sanskrit declension


Declension of अलाञ्छना alāñchanā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलाञ्छना alāñchanā
अलाञ्छने alāñchane
अलाञ्छनाः alāñchanāḥ
Vocative अलाञ्छने alāñchane
अलाञ्छने alāñchane
अलाञ्छनाः alāñchanāḥ
Accusative अलाञ्छनाम् alāñchanām
अलाञ्छने alāñchane
अलाञ्छनाः alāñchanāḥ
Instrumental अलाञ्छनया alāñchanayā
अलाञ्छनाभ्याम् alāñchanābhyām
अलाञ्छनाभिः alāñchanābhiḥ
Dative अलाञ्छनायै alāñchanāyai
अलाञ्छनाभ्याम् alāñchanābhyām
अलाञ्छनाभ्यः alāñchanābhyaḥ
Ablative अलाञ्छनायाः alāñchanāyāḥ
अलाञ्छनाभ्याम् alāñchanābhyām
अलाञ्छनाभ्यः alāñchanābhyaḥ
Genitive अलाञ्छनायाः alāñchanāyāḥ
अलाञ्छनयोः alāñchanayoḥ
अलाञ्छनानाम् alāñchanānām
Locative अलाञ्छनायाम् alāñchanāyām
अलाञ्छनयोः alāñchanayoḥ
अलाञ्छनासु alāñchanāsu