| Singular | Dual | Plural |
Nominative |
अलाञ्छनम्
alāñchanam
|
अलाञ्छने
alāñchane
|
अलाञ्छनानि
alāñchanāni
|
Vocative |
अलाञ्छन
alāñchana
|
अलाञ्छने
alāñchane
|
अलाञ्छनानि
alāñchanāni
|
Accusative |
अलाञ्छनम्
alāñchanam
|
अलाञ्छने
alāñchane
|
अलाञ्छनानि
alāñchanāni
|
Instrumental |
अलाञ्छनेन
alāñchanena
|
अलाञ्छनाभ्याम्
alāñchanābhyām
|
अलाञ्छनैः
alāñchanaiḥ
|
Dative |
अलाञ्छनाय
alāñchanāya
|
अलाञ्छनाभ्याम्
alāñchanābhyām
|
अलाञ्छनेभ्यः
alāñchanebhyaḥ
|
Ablative |
अलाञ्छनात्
alāñchanāt
|
अलाञ्छनाभ्याम्
alāñchanābhyām
|
अलाञ्छनेभ्यः
alāñchanebhyaḥ
|
Genitive |
अलाञ्छनस्य
alāñchanasya
|
अलाञ्छनयोः
alāñchanayoḥ
|
अलाञ्छनानाम्
alāñchanānām
|
Locative |
अलाञ्छने
alāñchane
|
अलाञ्छनयोः
alāñchanayoḥ
|
अलाञ्छनेषु
alāñchaneṣu
|