Sanskrit tools

Sanskrit declension


Declension of अलाञ्छन alāñchana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलाञ्छनम् alāñchanam
अलाञ्छने alāñchane
अलाञ्छनानि alāñchanāni
Vocative अलाञ्छन alāñchana
अलाञ्छने alāñchane
अलाञ्छनानि alāñchanāni
Accusative अलाञ्छनम् alāñchanam
अलाञ्छने alāñchane
अलाञ्छनानि alāñchanāni
Instrumental अलाञ्छनेन alāñchanena
अलाञ्छनाभ्याम् alāñchanābhyām
अलाञ्छनैः alāñchanaiḥ
Dative अलाञ्छनाय alāñchanāya
अलाञ्छनाभ्याम् alāñchanābhyām
अलाञ्छनेभ्यः alāñchanebhyaḥ
Ablative अलाञ्छनात् alāñchanāt
अलाञ्छनाभ्याम् alāñchanābhyām
अलाञ्छनेभ्यः alāñchanebhyaḥ
Genitive अलाञ्छनस्य alāñchanasya
अलाञ्छनयोः alāñchanayoḥ
अलाञ्छनानाम् alāñchanānām
Locative अलाञ्छने alāñchane
अलाञ्छनयोः alāñchanayoḥ
अलाञ्छनेषु alāñchaneṣu