Singular | Dual | Plural | |
Nominative |
अलातम्
alātam |
अलाते
alāte |
अलातानि
alātāni |
Vocative |
अलात
alāta |
अलाते
alāte |
अलातानि
alātāni |
Accusative |
अलातम्
alātam |
अलाते
alāte |
अलातानि
alātāni |
Instrumental |
अलातेन
alātena |
अलाताभ्याम्
alātābhyām |
अलातैः
alātaiḥ |
Dative |
अलाताय
alātāya |
अलाताभ्याम्
alātābhyām |
अलातेभ्यः
alātebhyaḥ |
Ablative |
अलातात्
alātāt |
अलाताभ्याम्
alātābhyām |
अलातेभ्यः
alātebhyaḥ |
Genitive |
अलातस्य
alātasya |
अलातयोः
alātayoḥ |
अलातानाम्
alātānām |
Locative |
अलाते
alāte |
अलातयोः
alātayoḥ |
अलातेषु
alāteṣu |