Sanskrit tools

Sanskrit declension


Declension of अलात alāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलातम् alātam
अलाते alāte
अलातानि alātāni
Vocative अलात alāta
अलाते alāte
अलातानि alātāni
Accusative अलातम् alātam
अलाते alāte
अलातानि alātāni
Instrumental अलातेन alātena
अलाताभ्याम् alātābhyām
अलातैः alātaiḥ
Dative अलाताय alātāya
अलाताभ्याम् alātābhyām
अलातेभ्यः alātebhyaḥ
Ablative अलातात् alātāt
अलाताभ्याम् alātābhyām
अलातेभ्यः alātebhyaḥ
Genitive अलातस्य alātasya
अलातयोः alātayoḥ
अलातानाम् alātānām
Locative अलाते alāte
अलातयोः alātayoḥ
अलातेषु alāteṣu