Singular | Dual | Plural | |
Nominative |
अलातशन्तिः
alātaśantiḥ |
अलातशन्ती
alātaśantī |
अलातशन्तयः
alātaśantayaḥ |
Vocative |
अलातशन्ते
alātaśante |
अलातशन्ती
alātaśantī |
अलातशन्तयः
alātaśantayaḥ |
Accusative |
अलातशन्तिम्
alātaśantim |
अलातशन्ती
alātaśantī |
अलातशन्तीः
alātaśantīḥ |
Instrumental |
अलातशन्त्या
alātaśantyā |
अलातशन्तिभ्याम्
alātaśantibhyām |
अलातशन्तिभिः
alātaśantibhiḥ |
Dative |
अलातशन्तये
alātaśantaye अलातशन्त्यै alātaśantyai |
अलातशन्तिभ्याम्
alātaśantibhyām |
अलातशन्तिभ्यः
alātaśantibhyaḥ |
Ablative |
अलातशन्तेः
alātaśanteḥ अलातशन्त्याः alātaśantyāḥ |
अलातशन्तिभ्याम्
alātaśantibhyām |
अलातशन्तिभ्यः
alātaśantibhyaḥ |
Genitive |
अलातशन्तेः
alātaśanteḥ अलातशन्त्याः alātaśantyāḥ |
अलातशन्त्योः
alātaśantyoḥ |
अलातशन्तीनाम्
alātaśantīnām |
Locative |
अलातशन्तौ
alātaśantau अलातशन्त्याम् alātaśantyām |
अलातशन्त्योः
alātaśantyoḥ |
अलातशन्तिषु
alātaśantiṣu |