Sanskrit tools

Sanskrit declension


Declension of अलातशन्ति alātaśanti, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलातशन्तिः alātaśantiḥ
अलातशन्ती alātaśantī
अलातशन्तयः alātaśantayaḥ
Vocative अलातशन्ते alātaśante
अलातशन्ती alātaśantī
अलातशन्तयः alātaśantayaḥ
Accusative अलातशन्तिम् alātaśantim
अलातशन्ती alātaśantī
अलातशन्तीः alātaśantīḥ
Instrumental अलातशन्त्या alātaśantyā
अलातशन्तिभ्याम् alātaśantibhyām
अलातशन्तिभिः alātaśantibhiḥ
Dative अलातशन्तये alātaśantaye
अलातशन्त्यै alātaśantyai
अलातशन्तिभ्याम् alātaśantibhyām
अलातशन्तिभ्यः alātaśantibhyaḥ
Ablative अलातशन्तेः alātaśanteḥ
अलातशन्त्याः alātaśantyāḥ
अलातशन्तिभ्याम् alātaśantibhyām
अलातशन्तिभ्यः alātaśantibhyaḥ
Genitive अलातशन्तेः alātaśanteḥ
अलातशन्त्याः alātaśantyāḥ
अलातशन्त्योः alātaśantyoḥ
अलातशन्तीनाम् alātaśantīnām
Locative अलातशन्तौ alātaśantau
अलातशन्त्याम् alātaśantyām
अलातशन्त्योः alātaśantyoḥ
अलातशन्तिषु alātaśantiṣu