Sanskrit tools

Sanskrit declension


Declension of अलातृण alātṛṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलातृणः alātṛṇaḥ
अलातृणौ alātṛṇau
अलातृणाः alātṛṇāḥ
Vocative अलातृण alātṛṇa
अलातृणौ alātṛṇau
अलातृणाः alātṛṇāḥ
Accusative अलातृणम् alātṛṇam
अलातृणौ alātṛṇau
अलातृणान् alātṛṇān
Instrumental अलातृणेन alātṛṇena
अलातृणाभ्याम् alātṛṇābhyām
अलातृणैः alātṛṇaiḥ
Dative अलातृणाय alātṛṇāya
अलातृणाभ्याम् alātṛṇābhyām
अलातृणेभ्यः alātṛṇebhyaḥ
Ablative अलातृणात् alātṛṇāt
अलातृणाभ्याम् alātṛṇābhyām
अलातृणेभ्यः alātṛṇebhyaḥ
Genitive अलातृणस्य alātṛṇasya
अलातृणयोः alātṛṇayoḥ
अलातृणानाम् alātṛṇānām
Locative अलातृणे alātṛṇe
अलातृणयोः alātṛṇayoḥ
अलातृणेषु alātṛṇeṣu