Singular | Dual | Plural | |
Nominative |
अलातृणः
alātṛṇaḥ |
अलातृणौ
alātṛṇau |
अलातृणाः
alātṛṇāḥ |
Vocative |
अलातृण
alātṛṇa |
अलातृणौ
alātṛṇau |
अलातृणाः
alātṛṇāḥ |
Accusative |
अलातृणम्
alātṛṇam |
अलातृणौ
alātṛṇau |
अलातृणान्
alātṛṇān |
Instrumental |
अलातृणेन
alātṛṇena |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणैः
alātṛṇaiḥ |
Dative |
अलातृणाय
alātṛṇāya |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणेभ्यः
alātṛṇebhyaḥ |
Ablative |
अलातृणात्
alātṛṇāt |
अलातृणाभ्याम्
alātṛṇābhyām |
अलातृणेभ्यः
alātṛṇebhyaḥ |
Genitive |
अलातृणस्य
alātṛṇasya |
अलातृणयोः
alātṛṇayoḥ |
अलातृणानाम्
alātṛṇānām |
Locative |
अलातृणे
alātṛṇe |
अलातृणयोः
alātṛṇayoḥ |
अलातृणेषु
alātṛṇeṣu |