| Singular | Dual | Plural |
Nominative |
अलाबुवीणा
alābuvīṇā
|
अलाबुवीणे
alābuvīṇe
|
अलाबुवीणाः
alābuvīṇāḥ
|
Vocative |
अलाबुवीणे
alābuvīṇe
|
अलाबुवीणे
alābuvīṇe
|
अलाबुवीणाः
alābuvīṇāḥ
|
Accusative |
अलाबुवीणाम्
alābuvīṇām
|
अलाबुवीणे
alābuvīṇe
|
अलाबुवीणाः
alābuvīṇāḥ
|
Instrumental |
अलाबुवीणया
alābuvīṇayā
|
अलाबुवीणाभ्याम्
alābuvīṇābhyām
|
अलाबुवीणाभिः
alābuvīṇābhiḥ
|
Dative |
अलाबुवीणायै
alābuvīṇāyai
|
अलाबुवीणाभ्याम्
alābuvīṇābhyām
|
अलाबुवीणाभ्यः
alābuvīṇābhyaḥ
|
Ablative |
अलाबुवीणायाः
alābuvīṇāyāḥ
|
अलाबुवीणाभ्याम्
alābuvīṇābhyām
|
अलाबुवीणाभ्यः
alābuvīṇābhyaḥ
|
Genitive |
अलाबुवीणायाः
alābuvīṇāyāḥ
|
अलाबुवीणयोः
alābuvīṇayoḥ
|
अलाबुवीणानाम्
alābuvīṇānām
|
Locative |
अलाबुवीणायाम्
alābuvīṇāyām
|
अलाबुवीणयोः
alābuvīṇayoḥ
|
अलाबुवीणासु
alābuvīṇāsu
|