Sanskrit tools

Sanskrit declension


Declension of अलाय्य alāyya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलाय्यम् alāyyam
अलाय्ये alāyye
अलाय्यानि alāyyāni
Vocative अलाय्य alāyya
अलाय्ये alāyye
अलाय्यानि alāyyāni
Accusative अलाय्यम् alāyyam
अलाय्ये alāyye
अलाय्यानि alāyyāni
Instrumental अलाय्येन alāyyena
अलाय्याभ्याम् alāyyābhyām
अलाय्यैः alāyyaiḥ
Dative अलाय्याय alāyyāya
अलाय्याभ्याम् alāyyābhyām
अलाय्येभ्यः alāyyebhyaḥ
Ablative अलाय्यात् alāyyāt
अलाय्याभ्याम् alāyyābhyām
अलाय्येभ्यः alāyyebhyaḥ
Genitive अलाय्यस्य alāyyasya
अलाय्ययोः alāyyayoḥ
अलाय्यानाम् alāyyānām
Locative अलाय्ये alāyye
अलाय्ययोः alāyyayoḥ
अलाय्येषु alāyyeṣu