Sanskrit tools

Sanskrit declension


Declension of अलिगर्ध aligardha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलिगर्धः aligardhaḥ
अलिगर्धौ aligardhau
अलिगर्धाः aligardhāḥ
Vocative अलिगर्ध aligardha
अलिगर्धौ aligardhau
अलिगर्धाः aligardhāḥ
Accusative अलिगर्धम् aligardham
अलिगर्धौ aligardhau
अलिगर्धान् aligardhān
Instrumental अलिगर्धेन aligardhena
अलिगर्धाभ्याम् aligardhābhyām
अलिगर्धैः aligardhaiḥ
Dative अलिगर्धाय aligardhāya
अलिगर्धाभ्याम् aligardhābhyām
अलिगर्धेभ्यः aligardhebhyaḥ
Ablative अलिगर्धात् aligardhāt
अलिगर्धाभ्याम् aligardhābhyām
अलिगर्धेभ्यः aligardhebhyaḥ
Genitive अलिगर्धस्य aligardhasya
अलिगर्धयोः aligardhayoḥ
अलिगर्धानाम् aligardhānām
Locative अलिगर्धे aligardhe
अलिगर्धयोः aligardhayoḥ
अलिगर्धेषु aligardheṣu