Sanskrit tools

Sanskrit declension


Declension of अलिपत्त्रिका alipattrikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलिपत्त्रिका alipattrikā
अलिपत्त्रिके alipattrike
अलिपत्त्रिकाः alipattrikāḥ
Vocative अलिपत्त्रिके alipattrike
अलिपत्त्रिके alipattrike
अलिपत्त्रिकाः alipattrikāḥ
Accusative अलिपत्त्रिकाम् alipattrikām
अलिपत्त्रिके alipattrike
अलिपत्त्रिकाः alipattrikāḥ
Instrumental अलिपत्त्रिकया alipattrikayā
अलिपत्त्रिकाभ्याम् alipattrikābhyām
अलिपत्त्रिकाभिः alipattrikābhiḥ
Dative अलिपत्त्रिकायै alipattrikāyai
अलिपत्त्रिकाभ्याम् alipattrikābhyām
अलिपत्त्रिकाभ्यः alipattrikābhyaḥ
Ablative अलिपत्त्रिकायाः alipattrikāyāḥ
अलिपत्त्रिकाभ्याम् alipattrikābhyām
अलिपत्त्रिकाभ्यः alipattrikābhyaḥ
Genitive अलिपत्त्रिकायाः alipattrikāyāḥ
अलिपत्त्रिकयोः alipattrikayoḥ
अलिपत्त्रिकाणाम् alipattrikāṇām
Locative अलिपत्त्रिकायाम् alipattrikāyām
अलिपत्त्रिकयोः alipattrikayoḥ
अलिपत्त्रिकासु alipattrikāsu