Sanskrit tools

Sanskrit declension


Declension of अलिवल्लभा alivallabhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलिवल्लभा alivallabhā
अलिवल्लभे alivallabhe
अलिवल्लभाः alivallabhāḥ
Vocative अलिवल्लभे alivallabhe
अलिवल्लभे alivallabhe
अलिवल्लभाः alivallabhāḥ
Accusative अलिवल्लभाम् alivallabhām
अलिवल्लभे alivallabhe
अलिवल्लभाः alivallabhāḥ
Instrumental अलिवल्लभया alivallabhayā
अलिवल्लभाभ्याम् alivallabhābhyām
अलिवल्लभाभिः alivallabhābhiḥ
Dative अलिवल्लभायै alivallabhāyai
अलिवल्लभाभ्याम् alivallabhābhyām
अलिवल्लभाभ्यः alivallabhābhyaḥ
Ablative अलिवल्लभायाः alivallabhāyāḥ
अलिवल्लभाभ्याम् alivallabhābhyām
अलिवल्लभाभ्यः alivallabhābhyaḥ
Genitive अलिवल्लभायाः alivallabhāyāḥ
अलिवल्लभयोः alivallabhayoḥ
अलिवल्लभानाम् alivallabhānām
Locative अलिवल्लभायाम् alivallabhāyām
अलिवल्लभयोः alivallabhayoḥ
अलिवल्लभासु alivallabhāsu