Sanskrit tools

Sanskrit declension


Declension of अलिङ्ग aliṅga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलिङ्गम् aliṅgam
अलिङ्गे aliṅge
अलिङ्गानि aliṅgāni
Vocative अलिङ्ग aliṅga
अलिङ्गे aliṅge
अलिङ्गानि aliṅgāni
Accusative अलिङ्गम् aliṅgam
अलिङ्गे aliṅge
अलिङ्गानि aliṅgāni
Instrumental अलिङ्गेन aliṅgena
अलिङ्गाभ्याम् aliṅgābhyām
अलिङ्गैः aliṅgaiḥ
Dative अलिङ्गाय aliṅgāya
अलिङ्गाभ्याम् aliṅgābhyām
अलिङ्गेभ्यः aliṅgebhyaḥ
Ablative अलिङ्गात् aliṅgāt
अलिङ्गाभ्याम् aliṅgābhyām
अलिङ्गेभ्यः aliṅgebhyaḥ
Genitive अलिङ्गस्य aliṅgasya
अलिङ्गयोः aliṅgayoḥ
अलिङ्गानाम् aliṅgānām
Locative अलिङ्गे aliṅge
अलिङ्गयोः aliṅgayoḥ
अलिङ्गेषु aliṅgeṣu