Sanskrit tools

Sanskrit declension


Declension of अलूक्ष alūkṣa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलूक्षम् alūkṣam
अलूक्षे alūkṣe
अलूक्षाणि alūkṣāṇi
Vocative अलूक्ष alūkṣa
अलूक्षे alūkṣe
अलूक्षाणि alūkṣāṇi
Accusative अलूक्षम् alūkṣam
अलूक्षे alūkṣe
अलूक्षाणि alūkṣāṇi
Instrumental अलूक्षेण alūkṣeṇa
अलूक्षाभ्याम् alūkṣābhyām
अलूक्षैः alūkṣaiḥ
Dative अलूक्षाय alūkṣāya
अलूक्षाभ्याम् alūkṣābhyām
अलूक्षेभ्यः alūkṣebhyaḥ
Ablative अलूक्षात् alūkṣāt
अलूक्षाभ्याम् alūkṣābhyām
अलूक्षेभ्यः alūkṣebhyaḥ
Genitive अलूक्षस्य alūkṣasya
अलूक्षयोः alūkṣayoḥ
अलूक्षाणाम् alūkṣāṇām
Locative अलूक्षे alūkṣe
अलूक्षयोः alūkṣayoḥ
अलूक्षेषु alūkṣeṣu