Sanskrit tools

Sanskrit declension


Declension of अलोकसामान्या alokasāmānyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलोकसामान्या alokasāmānyā
अलोकसामान्ये alokasāmānye
अलोकसामान्याः alokasāmānyāḥ
Vocative अलोकसामान्ये alokasāmānye
अलोकसामान्ये alokasāmānye
अलोकसामान्याः alokasāmānyāḥ
Accusative अलोकसामान्याम् alokasāmānyām
अलोकसामान्ये alokasāmānye
अलोकसामान्याः alokasāmānyāḥ
Instrumental अलोकसामान्यया alokasāmānyayā
अलोकसामान्याभ्याम् alokasāmānyābhyām
अलोकसामान्याभिः alokasāmānyābhiḥ
Dative अलोकसामान्यायै alokasāmānyāyai
अलोकसामान्याभ्याम् alokasāmānyābhyām
अलोकसामान्याभ्यः alokasāmānyābhyaḥ
Ablative अलोकसामान्यायाः alokasāmānyāyāḥ
अलोकसामान्याभ्याम् alokasāmānyābhyām
अलोकसामान्याभ्यः alokasāmānyābhyaḥ
Genitive अलोकसामान्यायाः alokasāmānyāyāḥ
अलोकसामान्ययोः alokasāmānyayoḥ
अलोकसामान्यानाम् alokasāmānyānām
Locative अलोकसामान्यायाम् alokasāmānyāyām
अलोकसामान्ययोः alokasāmānyayoḥ
अलोकसामान्यासु alokasāmānyāsu