Sanskrit tools

Sanskrit declension


Declension of अलोकसामान्य alokasāmānya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अलोकसामान्यम् alokasāmānyam
अलोकसामान्ये alokasāmānye
अलोकसामान्यानि alokasāmānyāni
Vocative अलोकसामान्य alokasāmānya
अलोकसामान्ये alokasāmānye
अलोकसामान्यानि alokasāmānyāni
Accusative अलोकसामान्यम् alokasāmānyam
अलोकसामान्ये alokasāmānye
अलोकसामान्यानि alokasāmānyāni
Instrumental अलोकसामान्येन alokasāmānyena
अलोकसामान्याभ्याम् alokasāmānyābhyām
अलोकसामान्यैः alokasāmānyaiḥ
Dative अलोकसामान्याय alokasāmānyāya
अलोकसामान्याभ्याम् alokasāmānyābhyām
अलोकसामान्येभ्यः alokasāmānyebhyaḥ
Ablative अलोकसामान्यात् alokasāmānyāt
अलोकसामान्याभ्याम् alokasāmānyābhyām
अलोकसामान्येभ्यः alokasāmānyebhyaḥ
Genitive अलोकसामान्यस्य alokasāmānyasya
अलोकसामान्ययोः alokasāmānyayoḥ
अलोकसामान्यानाम् alokasāmānyānām
Locative अलोकसामान्ये alokasāmānye
अलोकसामान्ययोः alokasāmānyayoḥ
अलोकसामान्येषु alokasāmānyeṣu