Sanskrit tools

Sanskrit declension


Declension of अल्पचेष्टित alpaceṣṭita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पचेष्टितः alpaceṣṭitaḥ
अल्पचेष्टितौ alpaceṣṭitau
अल्पचेष्टिताः alpaceṣṭitāḥ
Vocative अल्पचेष्टित alpaceṣṭita
अल्पचेष्टितौ alpaceṣṭitau
अल्पचेष्टिताः alpaceṣṭitāḥ
Accusative अल्पचेष्टितम् alpaceṣṭitam
अल्पचेष्टितौ alpaceṣṭitau
अल्पचेष्टितान् alpaceṣṭitān
Instrumental अल्पचेष्टितेन alpaceṣṭitena
अल्पचेष्टिताभ्याम् alpaceṣṭitābhyām
अल्पचेष्टितैः alpaceṣṭitaiḥ
Dative अल्पचेष्टिताय alpaceṣṭitāya
अल्पचेष्टिताभ्याम् alpaceṣṭitābhyām
अल्पचेष्टितेभ्यः alpaceṣṭitebhyaḥ
Ablative अल्पचेष्टितात् alpaceṣṭitāt
अल्पचेष्टिताभ्याम् alpaceṣṭitābhyām
अल्पचेष्टितेभ्यः alpaceṣṭitebhyaḥ
Genitive अल्पचेष्टितस्य alpaceṣṭitasya
अल्पचेष्टितयोः alpaceṣṭitayoḥ
अल्पचेष्टितानाम् alpaceṣṭitānām
Locative अल्पचेष्टिते alpaceṣṭite
अल्पचेष्टितयोः alpaceṣṭitayoḥ
अल्पचेष्टितेषु alpaceṣṭiteṣu