Sanskrit tools

Sanskrit declension


Declension of अल्पचेष्टिता alpaceṣṭitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पचेष्टिता alpaceṣṭitā
अल्पचेष्टिते alpaceṣṭite
अल्पचेष्टिताः alpaceṣṭitāḥ
Vocative अल्पचेष्टिते alpaceṣṭite
अल्पचेष्टिते alpaceṣṭite
अल्पचेष्टिताः alpaceṣṭitāḥ
Accusative अल्पचेष्टिताम् alpaceṣṭitām
अल्पचेष्टिते alpaceṣṭite
अल्पचेष्टिताः alpaceṣṭitāḥ
Instrumental अल्पचेष्टितया alpaceṣṭitayā
अल्पचेष्टिताभ्याम् alpaceṣṭitābhyām
अल्पचेष्टिताभिः alpaceṣṭitābhiḥ
Dative अल्पचेष्टितायै alpaceṣṭitāyai
अल्पचेष्टिताभ्याम् alpaceṣṭitābhyām
अल्पचेष्टिताभ्यः alpaceṣṭitābhyaḥ
Ablative अल्पचेष्टितायाः alpaceṣṭitāyāḥ
अल्पचेष्टिताभ्याम् alpaceṣṭitābhyām
अल्पचेष्टिताभ्यः alpaceṣṭitābhyaḥ
Genitive अल्पचेष्टितायाः alpaceṣṭitāyāḥ
अल्पचेष्टितयोः alpaceṣṭitayoḥ
अल्पचेष्टितानाम् alpaceṣṭitānām
Locative अल्पचेष्टितायाम् alpaceṣṭitāyām
अल्पचेष्टितयोः alpaceṣṭitayoḥ
अल्पचेष्टितासु alpaceṣṭitāsu