| Singular | Dual | Plural |
Nominative |
अल्पचेष्टिता
alpaceṣṭitā
|
अल्पचेष्टिते
alpaceṣṭite
|
अल्पचेष्टिताः
alpaceṣṭitāḥ
|
Vocative |
अल्पचेष्टिते
alpaceṣṭite
|
अल्पचेष्टिते
alpaceṣṭite
|
अल्पचेष्टिताः
alpaceṣṭitāḥ
|
Accusative |
अल्पचेष्टिताम्
alpaceṣṭitām
|
अल्पचेष्टिते
alpaceṣṭite
|
अल्पचेष्टिताः
alpaceṣṭitāḥ
|
Instrumental |
अल्पचेष्टितया
alpaceṣṭitayā
|
अल्पचेष्टिताभ्याम्
alpaceṣṭitābhyām
|
अल्पचेष्टिताभिः
alpaceṣṭitābhiḥ
|
Dative |
अल्पचेष्टितायै
alpaceṣṭitāyai
|
अल्पचेष्टिताभ्याम्
alpaceṣṭitābhyām
|
अल्पचेष्टिताभ्यः
alpaceṣṭitābhyaḥ
|
Ablative |
अल्पचेष्टितायाः
alpaceṣṭitāyāḥ
|
अल्पचेष्टिताभ्याम्
alpaceṣṭitābhyām
|
अल्पचेष्टिताभ्यः
alpaceṣṭitābhyaḥ
|
Genitive |
अल्पचेष्टितायाः
alpaceṣṭitāyāḥ
|
अल्पचेष्टितयोः
alpaceṣṭitayoḥ
|
अल्पचेष्टितानाम्
alpaceṣṭitānām
|
Locative |
अल्पचेष्टितायाम्
alpaceṣṭitāyām
|
अल्पचेष्टितयोः
alpaceṣṭitayoḥ
|
अल्पचेष्टितासु
alpaceṣṭitāsu
|