| Singular | Dual | Plural |
Nominative |
अल्पचेष्टितम्
alpaceṣṭitam
|
अल्पचेष्टिते
alpaceṣṭite
|
अल्पचेष्टितानि
alpaceṣṭitāni
|
Vocative |
अल्पचेष्टित
alpaceṣṭita
|
अल्पचेष्टिते
alpaceṣṭite
|
अल्पचेष्टितानि
alpaceṣṭitāni
|
Accusative |
अल्पचेष्टितम्
alpaceṣṭitam
|
अल्पचेष्टिते
alpaceṣṭite
|
अल्पचेष्टितानि
alpaceṣṭitāni
|
Instrumental |
अल्पचेष्टितेन
alpaceṣṭitena
|
अल्पचेष्टिताभ्याम्
alpaceṣṭitābhyām
|
अल्पचेष्टितैः
alpaceṣṭitaiḥ
|
Dative |
अल्पचेष्टिताय
alpaceṣṭitāya
|
अल्पचेष्टिताभ्याम्
alpaceṣṭitābhyām
|
अल्पचेष्टितेभ्यः
alpaceṣṭitebhyaḥ
|
Ablative |
अल्पचेष्टितात्
alpaceṣṭitāt
|
अल्पचेष्टिताभ्याम्
alpaceṣṭitābhyām
|
अल्पचेष्टितेभ्यः
alpaceṣṭitebhyaḥ
|
Genitive |
अल्पचेष्टितस्य
alpaceṣṭitasya
|
अल्पचेष्टितयोः
alpaceṣṭitayoḥ
|
अल्पचेष्टितानाम्
alpaceṣṭitānām
|
Locative |
अल्पचेष्टिते
alpaceṣṭite
|
अल्पचेष्टितयोः
alpaceṣṭitayoḥ
|
अल्पचेष्टितेषु
alpaceṣṭiteṣu
|