Sanskrit tools

Sanskrit declension


Declension of अल्पदक्षिण alpadakṣiṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पदक्षिणः alpadakṣiṇaḥ
अल्पदक्षिणौ alpadakṣiṇau
अल्पदक्षिणाः alpadakṣiṇāḥ
Vocative अल्पदक्षिण alpadakṣiṇa
अल्पदक्षिणौ alpadakṣiṇau
अल्पदक्षिणाः alpadakṣiṇāḥ
Accusative अल्पदक्षिणम् alpadakṣiṇam
अल्पदक्षिणौ alpadakṣiṇau
अल्पदक्षिणान् alpadakṣiṇān
Instrumental अल्पदक्षिणेन alpadakṣiṇena
अल्पदक्षिणाभ्याम् alpadakṣiṇābhyām
अल्पदक्षिणैः alpadakṣiṇaiḥ
Dative अल्पदक्षिणाय alpadakṣiṇāya
अल्पदक्षिणाभ्याम् alpadakṣiṇābhyām
अल्पदक्षिणेभ्यः alpadakṣiṇebhyaḥ
Ablative अल्पदक्षिणात् alpadakṣiṇāt
अल्पदक्षिणाभ्याम् alpadakṣiṇābhyām
अल्पदक्षिणेभ्यः alpadakṣiṇebhyaḥ
Genitive अल्पदक्षिणस्य alpadakṣiṇasya
अल्पदक्षिणयोः alpadakṣiṇayoḥ
अल्पदक्षिणानाम् alpadakṣiṇānām
Locative अल्पदक्षिणे alpadakṣiṇe
अल्पदक्षिणयोः alpadakṣiṇayoḥ
अल्पदक्षिणेषु alpadakṣiṇeṣu