Sanskrit tools

Sanskrit declension


Declension of अल्पदक्षिणा alpadakṣiṇā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पदक्षिणा alpadakṣiṇā
अल्पदक्षिणे alpadakṣiṇe
अल्पदक्षिणाः alpadakṣiṇāḥ
Vocative अल्पदक्षिणे alpadakṣiṇe
अल्पदक्षिणे alpadakṣiṇe
अल्पदक्षिणाः alpadakṣiṇāḥ
Accusative अल्पदक्षिणाम् alpadakṣiṇām
अल्पदक्षिणे alpadakṣiṇe
अल्पदक्षिणाः alpadakṣiṇāḥ
Instrumental अल्पदक्षिणया alpadakṣiṇayā
अल्पदक्षिणाभ्याम् alpadakṣiṇābhyām
अल्पदक्षिणाभिः alpadakṣiṇābhiḥ
Dative अल्पदक्षिणायै alpadakṣiṇāyai
अल्पदक्षिणाभ्याम् alpadakṣiṇābhyām
अल्पदक्षिणाभ्यः alpadakṣiṇābhyaḥ
Ablative अल्पदक्षिणायाः alpadakṣiṇāyāḥ
अल्पदक्षिणाभ्याम् alpadakṣiṇābhyām
अल्पदक्षिणाभ्यः alpadakṣiṇābhyaḥ
Genitive अल्पदक्षिणायाः alpadakṣiṇāyāḥ
अल्पदक्षिणयोः alpadakṣiṇayoḥ
अल्पदक्षिणानाम् alpadakṣiṇānām
Locative अल्पदक्षिणायाम् alpadakṣiṇāyām
अल्पदक्षिणयोः alpadakṣiṇayoḥ
अल्पदक्षिणासु alpadakṣiṇāsu