Sanskrit tools

Sanskrit declension


Declension of अल्पधन alpadhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पधनः alpadhanaḥ
अल्पधनौ alpadhanau
अल्पधनाः alpadhanāḥ
Vocative अल्पधन alpadhana
अल्पधनौ alpadhanau
अल्पधनाः alpadhanāḥ
Accusative अल्पधनम् alpadhanam
अल्पधनौ alpadhanau
अल्पधनान् alpadhanān
Instrumental अल्पधनेन alpadhanena
अल्पधनाभ्याम् alpadhanābhyām
अल्पधनैः alpadhanaiḥ
Dative अल्पधनाय alpadhanāya
अल्पधनाभ्याम् alpadhanābhyām
अल्पधनेभ्यः alpadhanebhyaḥ
Ablative अल्पधनात् alpadhanāt
अल्पधनाभ्याम् alpadhanābhyām
अल्पधनेभ्यः alpadhanebhyaḥ
Genitive अल्पधनस्य alpadhanasya
अल्पधनयोः alpadhanayoḥ
अल्पधनानाम् alpadhanānām
Locative अल्पधने alpadhane
अल्पधनयोः alpadhanayoḥ
अल्पधनेषु alpadhaneṣu