| Singular | Dual | Plural |
Nominative |
अल्पप्रभावता
alpaprabhāvatā
|
अल्पप्रभावते
alpaprabhāvate
|
अल्पप्रभावताः
alpaprabhāvatāḥ
|
Vocative |
अल्पप्रभावते
alpaprabhāvate
|
अल्पप्रभावते
alpaprabhāvate
|
अल्पप्रभावताः
alpaprabhāvatāḥ
|
Accusative |
अल्पप्रभावताम्
alpaprabhāvatām
|
अल्पप्रभावते
alpaprabhāvate
|
अल्पप्रभावताः
alpaprabhāvatāḥ
|
Instrumental |
अल्पप्रभावतया
alpaprabhāvatayā
|
अल्पप्रभावताभ्याम्
alpaprabhāvatābhyām
|
अल्पप्रभावताभिः
alpaprabhāvatābhiḥ
|
Dative |
अल्पप्रभावतायै
alpaprabhāvatāyai
|
अल्पप्रभावताभ्याम्
alpaprabhāvatābhyām
|
अल्पप्रभावताभ्यः
alpaprabhāvatābhyaḥ
|
Ablative |
अल्पप्रभावतायाः
alpaprabhāvatāyāḥ
|
अल्पप्रभावताभ्याम्
alpaprabhāvatābhyām
|
अल्पप्रभावताभ्यः
alpaprabhāvatābhyaḥ
|
Genitive |
अल्पप्रभावतायाः
alpaprabhāvatāyāḥ
|
अल्पप्रभावतयोः
alpaprabhāvatayoḥ
|
अल्पप्रभावतानाम्
alpaprabhāvatānām
|
Locative |
अल्पप्रभावतायाम्
alpaprabhāvatāyām
|
अल्पप्रभावतयोः
alpaprabhāvatayoḥ
|
अल्पप्रभावतासु
alpaprabhāvatāsu
|