Sanskrit tools

Sanskrit declension


Declension of अल्पप्रभावता alpaprabhāvatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पप्रभावता alpaprabhāvatā
अल्पप्रभावते alpaprabhāvate
अल्पप्रभावताः alpaprabhāvatāḥ
Vocative अल्पप्रभावते alpaprabhāvate
अल्पप्रभावते alpaprabhāvate
अल्पप्रभावताः alpaprabhāvatāḥ
Accusative अल्पप्रभावताम् alpaprabhāvatām
अल्पप्रभावते alpaprabhāvate
अल्पप्रभावताः alpaprabhāvatāḥ
Instrumental अल्पप्रभावतया alpaprabhāvatayā
अल्पप्रभावताभ्याम् alpaprabhāvatābhyām
अल्पप्रभावताभिः alpaprabhāvatābhiḥ
Dative अल्पप्रभावतायै alpaprabhāvatāyai
अल्पप्रभावताभ्याम् alpaprabhāvatābhyām
अल्पप्रभावताभ्यः alpaprabhāvatābhyaḥ
Ablative अल्पप्रभावतायाः alpaprabhāvatāyāḥ
अल्पप्रभावताभ्याम् alpaprabhāvatābhyām
अल्पप्रभावताभ्यः alpaprabhāvatābhyaḥ
Genitive अल्पप्रभावतायाः alpaprabhāvatāyāḥ
अल्पप्रभावतयोः alpaprabhāvatayoḥ
अल्पप्रभावतानाम् alpaprabhāvatānām
Locative अल्पप्रभावतायाम् alpaprabhāvatāyām
अल्पप्रभावतयोः alpaprabhāvatayoḥ
अल्पप्रभावतासु alpaprabhāvatāsu