Sanskrit tools

Sanskrit declension


Declension of अल्पभाग्य alpabhāgya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पभाग्यम् alpabhāgyam
अल्पभाग्ये alpabhāgye
अल्पभाग्यानि alpabhāgyāni
Vocative अल्पभाग्य alpabhāgya
अल्पभाग्ये alpabhāgye
अल्पभाग्यानि alpabhāgyāni
Accusative अल्पभाग्यम् alpabhāgyam
अल्पभाग्ये alpabhāgye
अल्पभाग्यानि alpabhāgyāni
Instrumental अल्पभाग्येन alpabhāgyena
अल्पभाग्याभ्याम् alpabhāgyābhyām
अल्पभाग्यैः alpabhāgyaiḥ
Dative अल्पभाग्याय alpabhāgyāya
अल्पभाग्याभ्याम् alpabhāgyābhyām
अल्पभाग्येभ्यः alpabhāgyebhyaḥ
Ablative अल्पभाग्यात् alpabhāgyāt
अल्पभाग्याभ्याम् alpabhāgyābhyām
अल्पभाग्येभ्यः alpabhāgyebhyaḥ
Genitive अल्पभाग्यस्य alpabhāgyasya
अल्पभाग्ययोः alpabhāgyayoḥ
अल्पभाग्यानाम् alpabhāgyānām
Locative अल्पभाग्ये alpabhāgye
अल्पभाग्ययोः alpabhāgyayoḥ
अल्पभाग्येषु alpabhāgyeṣu