| Singular | Dual | Plural |
Nominative |
अल्पभाग्यम्
alpabhāgyam
|
अल्पभाग्ये
alpabhāgye
|
अल्पभाग्यानि
alpabhāgyāni
|
Vocative |
अल्पभाग्य
alpabhāgya
|
अल्पभाग्ये
alpabhāgye
|
अल्पभाग्यानि
alpabhāgyāni
|
Accusative |
अल्पभाग्यम्
alpabhāgyam
|
अल्पभाग्ये
alpabhāgye
|
अल्पभाग्यानि
alpabhāgyāni
|
Instrumental |
अल्पभाग्येन
alpabhāgyena
|
अल्पभाग्याभ्याम्
alpabhāgyābhyām
|
अल्पभाग्यैः
alpabhāgyaiḥ
|
Dative |
अल्पभाग्याय
alpabhāgyāya
|
अल्पभाग्याभ्याम्
alpabhāgyābhyām
|
अल्पभाग्येभ्यः
alpabhāgyebhyaḥ
|
Ablative |
अल्पभाग्यात्
alpabhāgyāt
|
अल्पभाग्याभ्याम्
alpabhāgyābhyām
|
अल्पभाग्येभ्यः
alpabhāgyebhyaḥ
|
Genitive |
अल्पभाग्यस्य
alpabhāgyasya
|
अल्पभाग्ययोः
alpabhāgyayoḥ
|
अल्पभाग्यानाम्
alpabhāgyānām
|
Locative |
अल्पभाग्ये
alpabhāgye
|
अल्पभाग्ययोः
alpabhāgyayoḥ
|
अल्पभाग्येषु
alpabhāgyeṣu
|