Sanskrit tools

Sanskrit declension


Declension of अल्पमध्यम alpamadhyama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पमध्यमः alpamadhyamaḥ
अल्पमध्यमौ alpamadhyamau
अल्पमध्यमाः alpamadhyamāḥ
Vocative अल्पमध्यम alpamadhyama
अल्पमध्यमौ alpamadhyamau
अल्पमध्यमाः alpamadhyamāḥ
Accusative अल्पमध्यमम् alpamadhyamam
अल्पमध्यमौ alpamadhyamau
अल्पमध्यमान् alpamadhyamān
Instrumental अल्पमध्यमेन alpamadhyamena
अल्पमध्यमाभ्याम् alpamadhyamābhyām
अल्पमध्यमैः alpamadhyamaiḥ
Dative अल्पमध्यमाय alpamadhyamāya
अल्पमध्यमाभ्याम् alpamadhyamābhyām
अल्पमध्यमेभ्यः alpamadhyamebhyaḥ
Ablative अल्पमध्यमात् alpamadhyamāt
अल्पमध्यमाभ्याम् alpamadhyamābhyām
अल्पमध्यमेभ्यः alpamadhyamebhyaḥ
Genitive अल्पमध्यमस्य alpamadhyamasya
अल्पमध्यमयोः alpamadhyamayoḥ
अल्पमध्यमानाम् alpamadhyamānām
Locative अल्पमध्यमे alpamadhyame
अल्पमध्यमयोः alpamadhyamayoḥ
अल्पमध्यमेषु alpamadhyameṣu