| Singular | Dual | Plural |
Nominative |
अल्पमध्यमः
alpamadhyamaḥ
|
अल्पमध्यमौ
alpamadhyamau
|
अल्पमध्यमाः
alpamadhyamāḥ
|
Vocative |
अल्पमध्यम
alpamadhyama
|
अल्पमध्यमौ
alpamadhyamau
|
अल्पमध्यमाः
alpamadhyamāḥ
|
Accusative |
अल्पमध्यमम्
alpamadhyamam
|
अल्पमध्यमौ
alpamadhyamau
|
अल्पमध्यमान्
alpamadhyamān
|
Instrumental |
अल्पमध्यमेन
alpamadhyamena
|
अल्पमध्यमाभ्याम्
alpamadhyamābhyām
|
अल्पमध्यमैः
alpamadhyamaiḥ
|
Dative |
अल्पमध्यमाय
alpamadhyamāya
|
अल्पमध्यमाभ्याम्
alpamadhyamābhyām
|
अल्पमध्यमेभ्यः
alpamadhyamebhyaḥ
|
Ablative |
अल्पमध्यमात्
alpamadhyamāt
|
अल्पमध्यमाभ्याम्
alpamadhyamābhyām
|
अल्पमध्यमेभ्यः
alpamadhyamebhyaḥ
|
Genitive |
अल्पमध्यमस्य
alpamadhyamasya
|
अल्पमध्यमयोः
alpamadhyamayoḥ
|
अल्पमध्यमानाम्
alpamadhyamānām
|
Locative |
अल्पमध्यमे
alpamadhyame
|
अल्पमध्यमयोः
alpamadhyamayoḥ
|
अल्पमध्यमेषु
alpamadhyameṣu
|