| Singular | Dual | Plural |
Nominative |
अल्पमारिषः
alpamāriṣaḥ
|
अल्पमारिषौ
alpamāriṣau
|
अल्पमारिषाः
alpamāriṣāḥ
|
Vocative |
अल्पमारिष
alpamāriṣa
|
अल्पमारिषौ
alpamāriṣau
|
अल्पमारिषाः
alpamāriṣāḥ
|
Accusative |
अल्पमारिषम्
alpamāriṣam
|
अल्पमारिषौ
alpamāriṣau
|
अल्पमारिषान्
alpamāriṣān
|
Instrumental |
अल्पमारिषेण
alpamāriṣeṇa
|
अल्पमारिषाभ्याम्
alpamāriṣābhyām
|
अल्पमारिषैः
alpamāriṣaiḥ
|
Dative |
अल्पमारिषाय
alpamāriṣāya
|
अल्पमारिषाभ्याम्
alpamāriṣābhyām
|
अल्पमारिषेभ्यः
alpamāriṣebhyaḥ
|
Ablative |
अल्पमारिषात्
alpamāriṣāt
|
अल्पमारिषाभ्याम्
alpamāriṣābhyām
|
अल्पमारिषेभ्यः
alpamāriṣebhyaḥ
|
Genitive |
अल्पमारिषस्य
alpamāriṣasya
|
अल्पमारिषयोः
alpamāriṣayoḥ
|
अल्पमारिषाणाम्
alpamāriṣāṇām
|
Locative |
अल्पमारिषे
alpamāriṣe
|
अल्पमारिषयोः
alpamāriṣayoḥ
|
अल्पमारिषेषु
alpamāriṣeṣu
|