Sanskrit tools

Sanskrit declension


Declension of अल्पविषय alpaviṣaya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पविषयः alpaviṣayaḥ
अल्पविषयौ alpaviṣayau
अल्पविषयाः alpaviṣayāḥ
Vocative अल्पविषय alpaviṣaya
अल्पविषयौ alpaviṣayau
अल्पविषयाः alpaviṣayāḥ
Accusative अल्पविषयम् alpaviṣayam
अल्पविषयौ alpaviṣayau
अल्पविषयान् alpaviṣayān
Instrumental अल्पविषयेण alpaviṣayeṇa
अल्पविषयाभ्याम् alpaviṣayābhyām
अल्पविषयैः alpaviṣayaiḥ
Dative अल्पविषयाय alpaviṣayāya
अल्पविषयाभ्याम् alpaviṣayābhyām
अल्पविषयेभ्यः alpaviṣayebhyaḥ
Ablative अल्पविषयात् alpaviṣayāt
अल्पविषयाभ्याम् alpaviṣayābhyām
अल्पविषयेभ्यः alpaviṣayebhyaḥ
Genitive अल्पविषयस्य alpaviṣayasya
अल्पविषययोः alpaviṣayayoḥ
अल्पविषयाणाम् alpaviṣayāṇām
Locative अल्पविषये alpaviṣaye
अल्पविषययोः alpaviṣayayoḥ
अल्पविषयेषु alpaviṣayeṣu