Sanskrit tools

Sanskrit declension


Declension of अल्पशेष alpaśeṣa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पशेषः alpaśeṣaḥ
अल्पशेषौ alpaśeṣau
अल्पशेषाः alpaśeṣāḥ
Vocative अल्पशेष alpaśeṣa
अल्पशेषौ alpaśeṣau
अल्पशेषाः alpaśeṣāḥ
Accusative अल्पशेषम् alpaśeṣam
अल्पशेषौ alpaśeṣau
अल्पशेषान् alpaśeṣān
Instrumental अल्पशेषेण alpaśeṣeṇa
अल्पशेषाभ्याम् alpaśeṣābhyām
अल्पशेषैः alpaśeṣaiḥ
Dative अल्पशेषाय alpaśeṣāya
अल्पशेषाभ्याम् alpaśeṣābhyām
अल्पशेषेभ्यः alpaśeṣebhyaḥ
Ablative अल्पशेषात् alpaśeṣāt
अल्पशेषाभ्याम् alpaśeṣābhyām
अल्पशेषेभ्यः alpaśeṣebhyaḥ
Genitive अल्पशेषस्य alpaśeṣasya
अल्पशेषयोः alpaśeṣayoḥ
अल्पशेषाणाम् alpaśeṣāṇām
Locative अल्पशेषे alpaśeṣe
अल्पशेषयोः alpaśeṣayoḥ
अल्पशेषेषु alpaśeṣeṣu