Sanskrit tools

Sanskrit declension


Declension of अल्पशेषा alpaśeṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पशेषा alpaśeṣā
अल्पशेषे alpaśeṣe
अल्पशेषाः alpaśeṣāḥ
Vocative अल्पशेषे alpaśeṣe
अल्पशेषे alpaśeṣe
अल्पशेषाः alpaśeṣāḥ
Accusative अल्पशेषाम् alpaśeṣām
अल्पशेषे alpaśeṣe
अल्पशेषाः alpaśeṣāḥ
Instrumental अल्पशेषया alpaśeṣayā
अल्पशेषाभ्याम् alpaśeṣābhyām
अल्पशेषाभिः alpaśeṣābhiḥ
Dative अल्पशेषायै alpaśeṣāyai
अल्पशेषाभ्याम् alpaśeṣābhyām
अल्पशेषाभ्यः alpaśeṣābhyaḥ
Ablative अल्पशेषायाः alpaśeṣāyāḥ
अल्पशेषाभ्याम् alpaśeṣābhyām
अल्पशेषाभ्यः alpaśeṣābhyaḥ
Genitive अल्पशेषायाः alpaśeṣāyāḥ
अल्पशेषयोः alpaśeṣayoḥ
अल्पशेषाणाम् alpaśeṣāṇām
Locative अल्पशेषायाम् alpaśeṣāyām
अल्पशेषयोः alpaśeṣayoḥ
अल्पशेषासु alpaśeṣāsu