Sanskrit tools

Sanskrit declension


Declension of अल्पसत्त्व alpasattva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पसत्त्वः alpasattvaḥ
अल्पसत्त्वौ alpasattvau
अल्पसत्त्वाः alpasattvāḥ
Vocative अल्पसत्त्व alpasattva
अल्पसत्त्वौ alpasattvau
अल्पसत्त्वाः alpasattvāḥ
Accusative अल्पसत्त्वम् alpasattvam
अल्पसत्त्वौ alpasattvau
अल्पसत्त्वान् alpasattvān
Instrumental अल्पसत्त्वेन alpasattvena
अल्पसत्त्वाभ्याम् alpasattvābhyām
अल्पसत्त्वैः alpasattvaiḥ
Dative अल्पसत्त्वाय alpasattvāya
अल्पसत्त्वाभ्याम् alpasattvābhyām
अल्पसत्त्वेभ्यः alpasattvebhyaḥ
Ablative अल्पसत्त्वात् alpasattvāt
अल्पसत्त्वाभ्याम् alpasattvābhyām
अल्पसत्त्वेभ्यः alpasattvebhyaḥ
Genitive अल्पसत्त्वस्य alpasattvasya
अल्पसत्त्वयोः alpasattvayoḥ
अल्पसत्त्वानाम् alpasattvānām
Locative अल्पसत्त्वे alpasattve
अल्पसत्त्वयोः alpasattvayoḥ
अल्पसत्त्वेषु alpasattveṣu