Sanskrit tools

Sanskrit declension


Declension of अल्पसत्त्वा alpasattvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पसत्त्वा alpasattvā
अल्पसत्त्वे alpasattve
अल्पसत्त्वाः alpasattvāḥ
Vocative अल्पसत्त्वे alpasattve
अल्पसत्त्वे alpasattve
अल्पसत्त्वाः alpasattvāḥ
Accusative अल्पसत्त्वाम् alpasattvām
अल्पसत्त्वे alpasattve
अल्पसत्त्वाः alpasattvāḥ
Instrumental अल्पसत्त्वया alpasattvayā
अल्पसत्त्वाभ्याम् alpasattvābhyām
अल्पसत्त्वाभिः alpasattvābhiḥ
Dative अल्पसत्त्वायै alpasattvāyai
अल्पसत्त्वाभ्याम् alpasattvābhyām
अल्पसत्त्वाभ्यः alpasattvābhyaḥ
Ablative अल्पसत्त्वायाः alpasattvāyāḥ
अल्पसत्त्वाभ्याम् alpasattvābhyām
अल्पसत्त्वाभ्यः alpasattvābhyaḥ
Genitive अल्पसत्त्वायाः alpasattvāyāḥ
अल्पसत्त्वयोः alpasattvayoḥ
अल्पसत्त्वानाम् alpasattvānām
Locative अल्पसत्त्वायाम् alpasattvāyām
अल्पसत्त्वयोः alpasattvayoḥ
अल्पसत्त्वासु alpasattvāsu