Sanskrit tools

Sanskrit declension


Declension of अल्पसम्भारतम alpasambhāratama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पसम्भारतमः alpasambhāratamaḥ
अल्पसम्भारतमौ alpasambhāratamau
अल्पसम्भारतमाः alpasambhāratamāḥ
Vocative अल्पसम्भारतम alpasambhāratama
अल्पसम्भारतमौ alpasambhāratamau
अल्पसम्भारतमाः alpasambhāratamāḥ
Accusative अल्पसम्भारतमम् alpasambhāratamam
अल्पसम्भारतमौ alpasambhāratamau
अल्पसम्भारतमान् alpasambhāratamān
Instrumental अल्पसम्भारतमेन alpasambhāratamena
अल्पसम्भारतमाभ्याम् alpasambhāratamābhyām
अल्पसम्भारतमैः alpasambhāratamaiḥ
Dative अल्पसम्भारतमाय alpasambhāratamāya
अल्पसम्भारतमाभ्याम् alpasambhāratamābhyām
अल्पसम्भारतमेभ्यः alpasambhāratamebhyaḥ
Ablative अल्पसम्भारतमात् alpasambhāratamāt
अल्पसम्भारतमाभ्याम् alpasambhāratamābhyām
अल्पसम्भारतमेभ्यः alpasambhāratamebhyaḥ
Genitive अल्पसम्भारतमस्य alpasambhāratamasya
अल्पसम्भारतमयोः alpasambhāratamayoḥ
अल्पसम्भारतमानाम् alpasambhāratamānām
Locative अल्पसम्भारतमे alpasambhāratame
अल्पसम्भारतमयोः alpasambhāratamayoḥ
अल्पसम्भारतमेषु alpasambhāratameṣu