Sanskrit tools

Sanskrit declension


Declension of अल्पसम्भारतमा alpasambhāratamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अल्पसम्भारतमा alpasambhāratamā
अल्पसम्भारतमे alpasambhāratame
अल्पसम्भारतमाः alpasambhāratamāḥ
Vocative अल्पसम्भारतमे alpasambhāratame
अल्पसम्भारतमे alpasambhāratame
अल्पसम्भारतमाः alpasambhāratamāḥ
Accusative अल्पसम्भारतमाम् alpasambhāratamām
अल्पसम्भारतमे alpasambhāratame
अल्पसम्भारतमाः alpasambhāratamāḥ
Instrumental अल्पसम्भारतमया alpasambhāratamayā
अल्पसम्भारतमाभ्याम् alpasambhāratamābhyām
अल्पसम्भारतमाभिः alpasambhāratamābhiḥ
Dative अल्पसम्भारतमायै alpasambhāratamāyai
अल्पसम्भारतमाभ्याम् alpasambhāratamābhyām
अल्पसम्भारतमाभ्यः alpasambhāratamābhyaḥ
Ablative अल्पसम्भारतमायाः alpasambhāratamāyāḥ
अल्पसम्भारतमाभ्याम् alpasambhāratamābhyām
अल्पसम्भारतमाभ्यः alpasambhāratamābhyaḥ
Genitive अल्पसम्भारतमायाः alpasambhāratamāyāḥ
अल्पसम्भारतमयोः alpasambhāratamayoḥ
अल्पसम्भारतमानाम् alpasambhāratamānām
Locative अल्पसम्भारतमायाम् alpasambhāratamāyām
अल्पसम्भारतमयोः alpasambhāratamayoḥ
अल्पसम्भारतमासु alpasambhāratamāsu