Singular | Dual | Plural | |
Nominative |
अल्पस्वः
alpasvaḥ |
अल्पस्वौ
alpasvau |
अल्पस्वाः
alpasvāḥ |
Vocative |
अल्पस्व
alpasva |
अल्पस्वौ
alpasvau |
अल्पस्वाः
alpasvāḥ |
Accusative |
अल्पस्वम्
alpasvam |
अल्पस्वौ
alpasvau |
अल्पस्वान्
alpasvān |
Instrumental |
अल्पस्वेन
alpasvena |
अल्पस्वाभ्याम्
alpasvābhyām |
अल्पस्वैः
alpasvaiḥ |
Dative |
अल्पस्वाय
alpasvāya |
अल्पस्वाभ्याम्
alpasvābhyām |
अल्पस्वेभ्यः
alpasvebhyaḥ |
Ablative |
अल्पस्वात्
alpasvāt |
अल्पस्वाभ्याम्
alpasvābhyām |
अल्पस्वेभ्यः
alpasvebhyaḥ |
Genitive |
अल्पस्वस्य
alpasvasya |
अल्पस्वयोः
alpasvayoḥ |
अल्पस्वानाम्
alpasvānām |
Locative |
अल्पस्वे
alpasve |
अल्पस्वयोः
alpasvayoḥ |
अल्पस्वेषु
alpasveṣu |