| Singular | Dual | Plural |
Nominative |
अल्पाकाङ्क्षी
alpākāṅkṣī
|
अल्पाकाङ्क्षिणौ
alpākāṅkṣiṇau
|
अल्पाकाङ्क्षिणः
alpākāṅkṣiṇaḥ
|
Vocative |
अल्पाकाङ्क्षिन्
alpākāṅkṣin
|
अल्पाकाङ्क्षिणौ
alpākāṅkṣiṇau
|
अल्पाकाङ्क्षिणः
alpākāṅkṣiṇaḥ
|
Accusative |
अल्पाकाङ्क्षिणम्
alpākāṅkṣiṇam
|
अल्पाकाङ्क्षिणौ
alpākāṅkṣiṇau
|
अल्पाकाङ्क्षिणः
alpākāṅkṣiṇaḥ
|
Instrumental |
अल्पाकाङ्क्षिणा
alpākāṅkṣiṇā
|
अल्पाकाङ्क्षिभ्याम्
alpākāṅkṣibhyām
|
अल्पाकाङ्क्षिभिः
alpākāṅkṣibhiḥ
|
Dative |
अल्पाकाङ्क्षिणे
alpākāṅkṣiṇe
|
अल्पाकाङ्क्षिभ्याम्
alpākāṅkṣibhyām
|
अल्पाकाङ्क्षिभ्यः
alpākāṅkṣibhyaḥ
|
Ablative |
अल्पाकाङ्क्षिणः
alpākāṅkṣiṇaḥ
|
अल्पाकाङ्क्षिभ्याम्
alpākāṅkṣibhyām
|
अल्पाकाङ्क्षिभ्यः
alpākāṅkṣibhyaḥ
|
Genitive |
अल्पाकाङ्क्षिणः
alpākāṅkṣiṇaḥ
|
अल्पाकाङ्क्षिणोः
alpākāṅkṣiṇoḥ
|
अल्पाकाङ्क्षिणम्
alpākāṅkṣiṇam
|
Locative |
अल्पाकाङ्क्षिणि
alpākāṅkṣiṇi
|
अल्पाकाङ्क्षिणोः
alpākāṅkṣiṇoḥ
|
अल्पाकाङ्क्षिषु
alpākāṅkṣiṣu
|