Singular | Dual | Plural | |
Nominative |
अल्पाञ्जिः
alpāñjiḥ |
अल्पाञ्जी
alpāñjī |
अल्पाञ्जयः
alpāñjayaḥ |
Vocative |
अल्पाञ्जे
alpāñje |
अल्पाञ्जी
alpāñjī |
अल्पाञ्जयः
alpāñjayaḥ |
Accusative |
अल्पाञ्जिम्
alpāñjim |
अल्पाञ्जी
alpāñjī |
अल्पाञ्जीः
alpāñjīḥ |
Instrumental |
अल्पाञ्ज्या
alpāñjyā |
अल्पाञ्जिभ्याम्
alpāñjibhyām |
अल्पाञ्जिभिः
alpāñjibhiḥ |
Dative |
अल्पाञ्जये
alpāñjaye अल्पाञ्ज्यै alpāñjyai |
अल्पाञ्जिभ्याम्
alpāñjibhyām |
अल्पाञ्जिभ्यः
alpāñjibhyaḥ |
Ablative |
अल्पाञ्जेः
alpāñjeḥ अल्पाञ्ज्याः alpāñjyāḥ |
अल्पाञ्जिभ्याम्
alpāñjibhyām |
अल्पाञ्जिभ्यः
alpāñjibhyaḥ |
Genitive |
अल्पाञ्जेः
alpāñjeḥ अल्पाञ्ज्याः alpāñjyāḥ |
अल्पाञ्ज्योः
alpāñjyoḥ |
अल्पाञ्जीनाम्
alpāñjīnām |
Locative |
अल्पाञ्जौ
alpāñjau अल्पाञ्ज्याम् alpāñjyām |
अल्पाञ्ज्योः
alpāñjyoḥ |
अल्पाञ्जिषु
alpāñjiṣu |