Sanskrit tools

Sanskrit declension


Declension of शुभेक्षण śubhekṣaṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभेक्षणम् śubhekṣaṇam
शुभेक्षणे śubhekṣaṇe
शुभेक्षणानि śubhekṣaṇāni
Vocative शुभेक्षण śubhekṣaṇa
शुभेक्षणे śubhekṣaṇe
शुभेक्षणानि śubhekṣaṇāni
Accusative शुभेक्षणम् śubhekṣaṇam
शुभेक्षणे śubhekṣaṇe
शुभेक्षणानि śubhekṣaṇāni
Instrumental शुभेक्षणेन śubhekṣaṇena
शुभेक्षणाभ्याम् śubhekṣaṇābhyām
शुभेक्षणैः śubhekṣaṇaiḥ
Dative शुभेक्षणाय śubhekṣaṇāya
शुभेक्षणाभ्याम् śubhekṣaṇābhyām
शुभेक्षणेभ्यः śubhekṣaṇebhyaḥ
Ablative शुभेक्षणात् śubhekṣaṇāt
शुभेक्षणाभ्याम् śubhekṣaṇābhyām
शुभेक्षणेभ्यः śubhekṣaṇebhyaḥ
Genitive शुभेक्षणस्य śubhekṣaṇasya
शुभेक्षणयोः śubhekṣaṇayoḥ
शुभेक्षणानाम् śubhekṣaṇānām
Locative शुभेक्षणे śubhekṣaṇe
शुभेक्षणयोः śubhekṣaṇayoḥ
शुभेक्षणेषु śubhekṣaṇeṣu