Sanskrit tools

Sanskrit declension


Declension of शुभेतर śubhetara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभेतरः śubhetaraḥ
शुभेतरौ śubhetarau
शुभेतराः śubhetarāḥ
Vocative शुभेतर śubhetara
शुभेतरौ śubhetarau
शुभेतराः śubhetarāḥ
Accusative शुभेतरम् śubhetaram
शुभेतरौ śubhetarau
शुभेतरान् śubhetarān
Instrumental शुभेतरेण śubhetareṇa
शुभेतराभ्याम् śubhetarābhyām
शुभेतरैः śubhetaraiḥ
Dative शुभेतराय śubhetarāya
शुभेतराभ्याम् śubhetarābhyām
शुभेतरेभ्यः śubhetarebhyaḥ
Ablative शुभेतरात् śubhetarāt
शुभेतराभ्याम् śubhetarābhyām
शुभेतरेभ्यः śubhetarebhyaḥ
Genitive शुभेतरस्य śubhetarasya
शुभेतरयोः śubhetarayoḥ
शुभेतराणाम् śubhetarāṇām
Locative शुभेतरे śubhetare
शुभेतरयोः śubhetarayoḥ
शुभेतरेषु śubhetareṣu