Sanskrit tools

Sanskrit declension


Declension of शुभैकदृश् śubhaikadṛś, n.

Reference(s): Müller p. 77, §174 - .
SingularDualPlural
Nominative शुभैकदृक् śubhaikadṛk
शुभैकदृशी śubhaikadṛśī
शुभैकदृंसि śubhaikadṛṁsi
Vocative शुभैकदृक् śubhaikadṛk
शुभैकदृशी śubhaikadṛśī
शुभैकदृंसि śubhaikadṛṁsi
Accusative शुभैकदृक् śubhaikadṛk
शुभैकदृशी śubhaikadṛśī
शुभैकदृंसि śubhaikadṛṁsi
Instrumental शुभैकदृशा śubhaikadṛśā
शुभैकदृग्भ्याम् śubhaikadṛgbhyām
शुभैकदृग्भिः śubhaikadṛgbhiḥ
Dative शुभैकदृशे śubhaikadṛśe
शुभैकदृग्भ्याम् śubhaikadṛgbhyām
शुभैकदृग्भ्यः śubhaikadṛgbhyaḥ
Ablative शुभैकदृशः śubhaikadṛśaḥ
शुभैकदृग्भ्याम् śubhaikadṛgbhyām
शुभैकदृग्भ्यः śubhaikadṛgbhyaḥ
Genitive शुभैकदृशः śubhaikadṛśaḥ
शुभैकदृशोः śubhaikadṛśoḥ
शुभैकदृशाम् śubhaikadṛśām
Locative शुभैकदृशि śubhaikadṛśi
शुभैकदृशोः śubhaikadṛśoḥ
शुभैकदृक्षु śubhaikadṛkṣu