| Singular | Dual | Plural |
Nominative |
शुभोदर्कम्
śubhodarkam
|
शुभोदर्के
śubhodarke
|
शुभोदर्काणि
śubhodarkāṇi
|
Vocative |
शुभोदर्क
śubhodarka
|
शुभोदर्के
śubhodarke
|
शुभोदर्काणि
śubhodarkāṇi
|
Accusative |
शुभोदर्कम्
śubhodarkam
|
शुभोदर्के
śubhodarke
|
शुभोदर्काणि
śubhodarkāṇi
|
Instrumental |
शुभोदर्केण
śubhodarkeṇa
|
शुभोदर्काभ्याम्
śubhodarkābhyām
|
शुभोदर्कैः
śubhodarkaiḥ
|
Dative |
शुभोदर्काय
śubhodarkāya
|
शुभोदर्काभ्याम्
śubhodarkābhyām
|
शुभोदर्केभ्यः
śubhodarkebhyaḥ
|
Ablative |
शुभोदर्कात्
śubhodarkāt
|
शुभोदर्काभ्याम्
śubhodarkābhyām
|
शुभोदर्केभ्यः
śubhodarkebhyaḥ
|
Genitive |
शुभोदर्कस्य
śubhodarkasya
|
शुभोदर्कयोः
śubhodarkayoḥ
|
शुभोदर्काणाम्
śubhodarkāṇām
|
Locative |
शुभोदर्के
śubhodarke
|
शुभोदर्कयोः
śubhodarkayoḥ
|
शुभोदर्केषु
śubhodarkeṣu
|