Sanskrit tools

Sanskrit declension


Declension of शुभंया śubhaṁyā, f.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभंयाः śubhaṁyāḥ
शुभंयौ śubhaṁyau
शुभंयाः śubhaṁyāḥ
Vocative शुभंयाः śubhaṁyāḥ
शुभंयौ śubhaṁyau
शुभंयाः śubhaṁyāḥ
Accusative शुभंयाम् śubhaṁyām
शुभंयौ śubhaṁyau
शुभंयः śubhaṁyaḥ
Instrumental शुभंया śubhaṁyā
शुभंयाभ्याम् śubhaṁyābhyām
शुभंयाभिः śubhaṁyābhiḥ
Dative शुभंये śubhaṁye
शुभंयाभ्याम् śubhaṁyābhyām
शुभंयाभ्यः śubhaṁyābhyaḥ
Ablative शुभंयः śubhaṁyaḥ
शुभंयाभ्याम् śubhaṁyābhyām
शुभंयाभ्यः śubhaṁyābhyaḥ
Genitive शुभंयः śubhaṁyaḥ
शुभंयोः śubhaṁyoḥ
शुभंयाम् śubhaṁyām
Locative शुभंयि śubhaṁyi
शुभंयोः śubhaṁyoḥ
शुभंयासु śubhaṁyāsu