Sanskrit tools

Sanskrit declension


Declension of शुभंय śubhaṁya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभंयम् śubhaṁyam
शुभंये śubhaṁye
शुभंयानि śubhaṁyāni
Vocative शुभंय śubhaṁya
शुभंये śubhaṁye
शुभंयानि śubhaṁyāni
Accusative शुभंयम् śubhaṁyam
शुभंये śubhaṁye
शुभंयानि śubhaṁyāni
Instrumental शुभंयेन śubhaṁyena
शुभंयाभ्याम् śubhaṁyābhyām
शुभंयैः śubhaṁyaiḥ
Dative शुभंयाय śubhaṁyāya
शुभंयाभ्याम् śubhaṁyābhyām
शुभंयेभ्यः śubhaṁyebhyaḥ
Ablative शुभंयात् śubhaṁyāt
शुभंयाभ्याम् śubhaṁyābhyām
शुभंयेभ्यः śubhaṁyebhyaḥ
Genitive शुभंयस्य śubhaṁyasya
शुभंययोः śubhaṁyayoḥ
शुभंयानाम् śubhaṁyānām
Locative शुभंये śubhaṁye
शुभंययोः śubhaṁyayoḥ
शुभंयेषु śubhaṁyeṣu