| Singular | Dual | Plural |
Nominative |
शुभंयावा
śubhaṁyāvā
|
शुभंयावे
śubhaṁyāve
|
शुभंयावाः
śubhaṁyāvāḥ
|
Vocative |
शुभंयावे
śubhaṁyāve
|
शुभंयावे
śubhaṁyāve
|
शुभंयावाः
śubhaṁyāvāḥ
|
Accusative |
शुभंयावाम्
śubhaṁyāvām
|
शुभंयावे
śubhaṁyāve
|
शुभंयावाः
śubhaṁyāvāḥ
|
Instrumental |
शुभंयावया
śubhaṁyāvayā
|
शुभंयावाभ्याम्
śubhaṁyāvābhyām
|
शुभंयावाभिः
śubhaṁyāvābhiḥ
|
Dative |
शुभंयावायै
śubhaṁyāvāyai
|
शुभंयावाभ्याम्
śubhaṁyāvābhyām
|
शुभंयावाभ्यः
śubhaṁyāvābhyaḥ
|
Ablative |
शुभंयावायाः
śubhaṁyāvāyāḥ
|
शुभंयावाभ्याम्
śubhaṁyāvābhyām
|
शुभंयावाभ्यः
śubhaṁyāvābhyaḥ
|
Genitive |
शुभंयावायाः
śubhaṁyāvāyāḥ
|
शुभंयावयोः
śubhaṁyāvayoḥ
|
शुभंयावानाम्
śubhaṁyāvānām
|
Locative |
शुभंयावायाम्
śubhaṁyāvāyām
|
शुभंयावयोः
śubhaṁyāvayoḥ
|
शुभंयावासु
śubhaṁyāvāsu
|