Sanskrit tools

Sanskrit declension


Declension of शुभंयावा śubhaṁyāvā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative शुभंयावा śubhaṁyāvā
शुभंयावे śubhaṁyāve
शुभंयावाः śubhaṁyāvāḥ
Vocative शुभंयावे śubhaṁyāve
शुभंयावे śubhaṁyāve
शुभंयावाः śubhaṁyāvāḥ
Accusative शुभंयावाम् śubhaṁyāvām
शुभंयावे śubhaṁyāve
शुभंयावाः śubhaṁyāvāḥ
Instrumental शुभंयावया śubhaṁyāvayā
शुभंयावाभ्याम् śubhaṁyāvābhyām
शुभंयावाभिः śubhaṁyāvābhiḥ
Dative शुभंयावायै śubhaṁyāvāyai
शुभंयावाभ्याम् śubhaṁyāvābhyām
शुभंयावाभ्यः śubhaṁyāvābhyaḥ
Ablative शुभंयावायाः śubhaṁyāvāyāḥ
शुभंयावाभ्याम् śubhaṁyāvābhyām
शुभंयावाभ्यः śubhaṁyāvābhyaḥ
Genitive शुभंयावायाः śubhaṁyāvāyāḥ
शुभंयावयोः śubhaṁyāvayoḥ
शुभंयावानाम् śubhaṁyāvānām
Locative शुभंयावायाम् śubhaṁyāvāyām
शुभंयावयोः śubhaṁyāvayoḥ
शुभंयावासु śubhaṁyāvāsu